Declension table of ?daṅghat

Deva

MasculineSingularDualPlural
Nominativedaṅghan daṅghantau daṅghantaḥ
Vocativedaṅghan daṅghantau daṅghantaḥ
Accusativedaṅghantam daṅghantau daṅghataḥ
Instrumentaldaṅghatā daṅghadbhyām daṅghadbhiḥ
Dativedaṅghate daṅghadbhyām daṅghadbhyaḥ
Ablativedaṅghataḥ daṅghadbhyām daṅghadbhyaḥ
Genitivedaṅghataḥ daṅghatoḥ daṅghatām
Locativedaṅghati daṅghatoḥ daṅghatsu

Compound daṅghat -

Adverb -daṅghantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria