Declension table of ?daṅghyamānā

Deva

FeminineSingularDualPlural
Nominativedaṅghyamānā daṅghyamāne daṅghyamānāḥ
Vocativedaṅghyamāne daṅghyamāne daṅghyamānāḥ
Accusativedaṅghyamānām daṅghyamāne daṅghyamānāḥ
Instrumentaldaṅghyamānayā daṅghyamānābhyām daṅghyamānābhiḥ
Dativedaṅghyamānāyai daṅghyamānābhyām daṅghyamānābhyaḥ
Ablativedaṅghyamānāyāḥ daṅghyamānābhyām daṅghyamānābhyaḥ
Genitivedaṅghyamānāyāḥ daṅghyamānayoḥ daṅghyamānānām
Locativedaṅghyamānāyām daṅghyamānayoḥ daṅghyamānāsu

Adverb -daṅghyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria