Declension table of ?daṅghyamāna

Deva

NeuterSingularDualPlural
Nominativedaṅghyamānam daṅghyamāne daṅghyamānāni
Vocativedaṅghyamāna daṅghyamāne daṅghyamānāni
Accusativedaṅghyamānam daṅghyamāne daṅghyamānāni
Instrumentaldaṅghyamānena daṅghyamānābhyām daṅghyamānaiḥ
Dativedaṅghyamānāya daṅghyamānābhyām daṅghyamānebhyaḥ
Ablativedaṅghyamānāt daṅghyamānābhyām daṅghyamānebhyaḥ
Genitivedaṅghyamānasya daṅghyamānayoḥ daṅghyamānānām
Locativedaṅghyamāne daṅghyamānayoḥ daṅghyamāneṣu

Compound daṅghyamāna -

Adverb -daṅghyamānam -daṅghyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria