Declension table of ?daṅghamānā

Deva

FeminineSingularDualPlural
Nominativedaṅghamānā daṅghamāne daṅghamānāḥ
Vocativedaṅghamāne daṅghamāne daṅghamānāḥ
Accusativedaṅghamānām daṅghamāne daṅghamānāḥ
Instrumentaldaṅghamānayā daṅghamānābhyām daṅghamānābhiḥ
Dativedaṅghamānāyai daṅghamānābhyām daṅghamānābhyaḥ
Ablativedaṅghamānāyāḥ daṅghamānābhyām daṅghamānābhyaḥ
Genitivedaṅghamānāyāḥ daṅghamānayoḥ daṅghamānānām
Locativedaṅghamānāyām daṅghamānayoḥ daṅghamānāsu

Adverb -daṅghamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria