Declension table of ?daṅghiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativedaṅghiṣyamāṇā daṅghiṣyamāṇe daṅghiṣyamāṇāḥ
Vocativedaṅghiṣyamāṇe daṅghiṣyamāṇe daṅghiṣyamāṇāḥ
Accusativedaṅghiṣyamāṇām daṅghiṣyamāṇe daṅghiṣyamāṇāḥ
Instrumentaldaṅghiṣyamāṇayā daṅghiṣyamāṇābhyām daṅghiṣyamāṇābhiḥ
Dativedaṅghiṣyamāṇāyai daṅghiṣyamāṇābhyām daṅghiṣyamāṇābhyaḥ
Ablativedaṅghiṣyamāṇāyāḥ daṅghiṣyamāṇābhyām daṅghiṣyamāṇābhyaḥ
Genitivedaṅghiṣyamāṇāyāḥ daṅghiṣyamāṇayoḥ daṅghiṣyamāṇānām
Locativedaṅghiṣyamāṇāyām daṅghiṣyamāṇayoḥ daṅghiṣyamāṇāsu

Adverb -daṅghiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria