Declension table of ?daṅghitavat

Deva

MasculineSingularDualPlural
Nominativedaṅghitavān daṅghitavantau daṅghitavantaḥ
Vocativedaṅghitavan daṅghitavantau daṅghitavantaḥ
Accusativedaṅghitavantam daṅghitavantau daṅghitavataḥ
Instrumentaldaṅghitavatā daṅghitavadbhyām daṅghitavadbhiḥ
Dativedaṅghitavate daṅghitavadbhyām daṅghitavadbhyaḥ
Ablativedaṅghitavataḥ daṅghitavadbhyām daṅghitavadbhyaḥ
Genitivedaṅghitavataḥ daṅghitavatoḥ daṅghitavatām
Locativedaṅghitavati daṅghitavatoḥ daṅghitavatsu

Compound daṅghitavat -

Adverb -daṅghitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria