Declension table of ?daṅghiṣyantī

Deva

FeminineSingularDualPlural
Nominativedaṅghiṣyantī daṅghiṣyantyau daṅghiṣyantyaḥ
Vocativedaṅghiṣyanti daṅghiṣyantyau daṅghiṣyantyaḥ
Accusativedaṅghiṣyantīm daṅghiṣyantyau daṅghiṣyantīḥ
Instrumentaldaṅghiṣyantyā daṅghiṣyantībhyām daṅghiṣyantībhiḥ
Dativedaṅghiṣyantyai daṅghiṣyantībhyām daṅghiṣyantībhyaḥ
Ablativedaṅghiṣyantyāḥ daṅghiṣyantībhyām daṅghiṣyantībhyaḥ
Genitivedaṅghiṣyantyāḥ daṅghiṣyantyoḥ daṅghiṣyantīnām
Locativedaṅghiṣyantyām daṅghiṣyantyoḥ daṅghiṣyantīṣu

Compound daṅghiṣyanti - daṅghiṣyantī -

Adverb -daṅghiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria