Declension table of ?daṅghamāna

Deva

NeuterSingularDualPlural
Nominativedaṅghamānam daṅghamāne daṅghamānāni
Vocativedaṅghamāna daṅghamāne daṅghamānāni
Accusativedaṅghamānam daṅghamāne daṅghamānāni
Instrumentaldaṅghamānena daṅghamānābhyām daṅghamānaiḥ
Dativedaṅghamānāya daṅghamānābhyām daṅghamānebhyaḥ
Ablativedaṅghamānāt daṅghamānābhyām daṅghamānebhyaḥ
Genitivedaṅghamānasya daṅghamānayoḥ daṅghamānānām
Locativedaṅghamāne daṅghamānayoḥ daṅghamāneṣu

Compound daṅghamāna -

Adverb -daṅghamānam -daṅghamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria