Declension table of ?daṅghamāna

Deva

MasculineSingularDualPlural
Nominativedaṅghamānaḥ daṅghamānau daṅghamānāḥ
Vocativedaṅghamāna daṅghamānau daṅghamānāḥ
Accusativedaṅghamānam daṅghamānau daṅghamānān
Instrumentaldaṅghamānena daṅghamānābhyām daṅghamānaiḥ daṅghamānebhiḥ
Dativedaṅghamānāya daṅghamānābhyām daṅghamānebhyaḥ
Ablativedaṅghamānāt daṅghamānābhyām daṅghamānebhyaḥ
Genitivedaṅghamānasya daṅghamānayoḥ daṅghamānānām
Locativedaṅghamāne daṅghamānayoḥ daṅghamāneṣu

Compound daṅghamāna -

Adverb -daṅghamānam -daṅghamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria