Conjugation tables of ?cīv

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstcīvayāmi cīvayāvaḥ cīvayāmaḥ
Secondcīvayasi cīvayathaḥ cīvayatha
Thirdcīvayati cīvayataḥ cīvayanti


MiddleSingularDualPlural
Firstcīvaye cīvayāvahe cīvayāmahe
Secondcīvayase cīvayethe cīvayadhve
Thirdcīvayate cīvayete cīvayante


PassiveSingularDualPlural
Firstcīvye cīvyāvahe cīvyāmahe
Secondcīvyase cīvyethe cīvyadhve
Thirdcīvyate cīvyete cīvyante


Imperfect

ActiveSingularDualPlural
Firstacīvayam acīvayāva acīvayāma
Secondacīvayaḥ acīvayatam acīvayata
Thirdacīvayat acīvayatām acīvayan


MiddleSingularDualPlural
Firstacīvaye acīvayāvahi acīvayāmahi
Secondacīvayathāḥ acīvayethām acīvayadhvam
Thirdacīvayata acīvayetām acīvayanta


PassiveSingularDualPlural
Firstacīvye acīvyāvahi acīvyāmahi
Secondacīvyathāḥ acīvyethām acīvyadhvam
Thirdacīvyata acīvyetām acīvyanta


Optative

ActiveSingularDualPlural
Firstcīvayeyam cīvayeva cīvayema
Secondcīvayeḥ cīvayetam cīvayeta
Thirdcīvayet cīvayetām cīvayeyuḥ


MiddleSingularDualPlural
Firstcīvayeya cīvayevahi cīvayemahi
Secondcīvayethāḥ cīvayeyāthām cīvayedhvam
Thirdcīvayeta cīvayeyātām cīvayeran


PassiveSingularDualPlural
Firstcīvyeya cīvyevahi cīvyemahi
Secondcīvyethāḥ cīvyeyāthām cīvyedhvam
Thirdcīvyeta cīvyeyātām cīvyeran


Imperative

ActiveSingularDualPlural
Firstcīvayāni cīvayāva cīvayāma
Secondcīvaya cīvayatam cīvayata
Thirdcīvayatu cīvayatām cīvayantu


MiddleSingularDualPlural
Firstcīvayai cīvayāvahai cīvayāmahai
Secondcīvayasva cīvayethām cīvayadhvam
Thirdcīvayatām cīvayetām cīvayantām


PassiveSingularDualPlural
Firstcīvyai cīvyāvahai cīvyāmahai
Secondcīvyasva cīvyethām cīvyadhvam
Thirdcīvyatām cīvyetām cīvyantām


Future

ActiveSingularDualPlural
Firstcīvayiṣyāmi cīvayiṣyāvaḥ cīvayiṣyāmaḥ
Secondcīvayiṣyasi cīvayiṣyathaḥ cīvayiṣyatha
Thirdcīvayiṣyati cīvayiṣyataḥ cīvayiṣyanti


MiddleSingularDualPlural
Firstcīvayiṣye cīvayiṣyāvahe cīvayiṣyāmahe
Secondcīvayiṣyase cīvayiṣyethe cīvayiṣyadhve
Thirdcīvayiṣyate cīvayiṣyete cīvayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstcīvayitāsmi cīvayitāsvaḥ cīvayitāsmaḥ
Secondcīvayitāsi cīvayitāsthaḥ cīvayitāstha
Thirdcīvayitā cīvayitārau cīvayitāraḥ

Participles

Past Passive Participle
cīvita m. n. cīvitā f.

Past Active Participle
cīvitavat m. n. cīvitavatī f.

Present Active Participle
cīvayat m. n. cīvayantī f.

Present Middle Participle
cīvayamāna m. n. cīvayamānā f.

Present Passive Participle
cīvyamāna m. n. cīvyamānā f.

Future Active Participle
cīvayiṣyat m. n. cīvayiṣyantī f.

Future Middle Participle
cīvayiṣyamāṇa m. n. cīvayiṣyamāṇā f.

Future Passive Participle
cīvayitavya m. n. cīvayitavyā f.

Future Passive Participle
cīvya m. n. cīvyā f.

Future Passive Participle
cīvanīya m. n. cīvanīyā f.

Indeclinable forms

Infinitive
cīvayitum

Absolutive
cīvayitvā

Absolutive
-cīvya

Periphrastic Perfect
cīvayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria