Declension table of ?cīvayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativecīvayiṣyamāṇam cīvayiṣyamāṇe cīvayiṣyamāṇāni
Vocativecīvayiṣyamāṇa cīvayiṣyamāṇe cīvayiṣyamāṇāni
Accusativecīvayiṣyamāṇam cīvayiṣyamāṇe cīvayiṣyamāṇāni
Instrumentalcīvayiṣyamāṇena cīvayiṣyamāṇābhyām cīvayiṣyamāṇaiḥ
Dativecīvayiṣyamāṇāya cīvayiṣyamāṇābhyām cīvayiṣyamāṇebhyaḥ
Ablativecīvayiṣyamāṇāt cīvayiṣyamāṇābhyām cīvayiṣyamāṇebhyaḥ
Genitivecīvayiṣyamāṇasya cīvayiṣyamāṇayoḥ cīvayiṣyamāṇānām
Locativecīvayiṣyamāṇe cīvayiṣyamāṇayoḥ cīvayiṣyamāṇeṣu

Compound cīvayiṣyamāṇa -

Adverb -cīvayiṣyamāṇam -cīvayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria