Declension table of ?cīvita

Deva

MasculineSingularDualPlural
Nominativecīvitaḥ cīvitau cīvitāḥ
Vocativecīvita cīvitau cīvitāḥ
Accusativecīvitam cīvitau cīvitān
Instrumentalcīvitena cīvitābhyām cīvitaiḥ cīvitebhiḥ
Dativecīvitāya cīvitābhyām cīvitebhyaḥ
Ablativecīvitāt cīvitābhyām cīvitebhyaḥ
Genitivecīvitasya cīvitayoḥ cīvitānām
Locativecīvite cīvitayoḥ cīviteṣu

Compound cīvita -

Adverb -cīvitam -cīvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria