Declension table of ?cīvya

Deva

MasculineSingularDualPlural
Nominativecīvyaḥ cīvyau cīvyāḥ
Vocativecīvya cīvyau cīvyāḥ
Accusativecīvyam cīvyau cīvyān
Instrumentalcīvyena cīvyābhyām cīvyaiḥ cīvyebhiḥ
Dativecīvyāya cīvyābhyām cīvyebhyaḥ
Ablativecīvyāt cīvyābhyām cīvyebhyaḥ
Genitivecīvyasya cīvyayoḥ cīvyānām
Locativecīvye cīvyayoḥ cīvyeṣu

Compound cīvya -

Adverb -cīvyam -cīvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria