Declension table of ?cīvitavat

Deva

MasculineSingularDualPlural
Nominativecīvitavān cīvitavantau cīvitavantaḥ
Vocativecīvitavan cīvitavantau cīvitavantaḥ
Accusativecīvitavantam cīvitavantau cīvitavataḥ
Instrumentalcīvitavatā cīvitavadbhyām cīvitavadbhiḥ
Dativecīvitavate cīvitavadbhyām cīvitavadbhyaḥ
Ablativecīvitavataḥ cīvitavadbhyām cīvitavadbhyaḥ
Genitivecīvitavataḥ cīvitavatoḥ cīvitavatām
Locativecīvitavati cīvitavatoḥ cīvitavatsu

Compound cīvitavat -

Adverb -cīvitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria