Declension table of ?cīvitā

Deva

FeminineSingularDualPlural
Nominativecīvitā cīvite cīvitāḥ
Vocativecīvite cīvite cīvitāḥ
Accusativecīvitām cīvite cīvitāḥ
Instrumentalcīvitayā cīvitābhyām cīvitābhiḥ
Dativecīvitāyai cīvitābhyām cīvitābhyaḥ
Ablativecīvitāyāḥ cīvitābhyām cīvitābhyaḥ
Genitivecīvitāyāḥ cīvitayoḥ cīvitānām
Locativecīvitāyām cīvitayoḥ cīvitāsu

Adverb -cīvitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria