Declension table of ?cīvita

Deva

NeuterSingularDualPlural
Nominativecīvitam cīvite cīvitāni
Vocativecīvita cīvite cīvitāni
Accusativecīvitam cīvite cīvitāni
Instrumentalcīvitena cīvitābhyām cīvitaiḥ
Dativecīvitāya cīvitābhyām cīvitebhyaḥ
Ablativecīvitāt cīvitābhyām cīvitebhyaḥ
Genitivecīvitasya cīvitayoḥ cīvitānām
Locativecīvite cīvitayoḥ cīviteṣu

Compound cīvita -

Adverb -cīvitam -cīvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria