Declension table of ?cīvitavat

Deva

NeuterSingularDualPlural
Nominativecīvitavat cīvitavantī cīvitavatī cīvitavanti
Vocativecīvitavat cīvitavantī cīvitavatī cīvitavanti
Accusativecīvitavat cīvitavantī cīvitavatī cīvitavanti
Instrumentalcīvitavatā cīvitavadbhyām cīvitavadbhiḥ
Dativecīvitavate cīvitavadbhyām cīvitavadbhyaḥ
Ablativecīvitavataḥ cīvitavadbhyām cīvitavadbhyaḥ
Genitivecīvitavataḥ cīvitavatoḥ cīvitavatām
Locativecīvitavati cīvitavatoḥ cīvitavatsu

Adverb -cīvitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria