Declension table of ?cīvitavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | cīvitavat | cīvitavantī cīvitavatī | cīvitavanti |
Vocative | cīvitavat | cīvitavantī cīvitavatī | cīvitavanti |
Accusative | cīvitavat | cīvitavantī cīvitavatī | cīvitavanti |
Instrumental | cīvitavatā | cīvitavadbhyām | cīvitavadbhiḥ |
Dative | cīvitavate | cīvitavadbhyām | cīvitavadbhyaḥ |
Ablative | cīvitavataḥ | cīvitavadbhyām | cīvitavadbhyaḥ |
Genitive | cīvitavataḥ | cīvitavatoḥ | cīvitavatām |
Locative | cīvitavati | cīvitavatoḥ | cīvitavatsu |