Declension table of ?cīvayitavya

Deva

MasculineSingularDualPlural
Nominativecīvayitavyaḥ cīvayitavyau cīvayitavyāḥ
Vocativecīvayitavya cīvayitavyau cīvayitavyāḥ
Accusativecīvayitavyam cīvayitavyau cīvayitavyān
Instrumentalcīvayitavyena cīvayitavyābhyām cīvayitavyaiḥ cīvayitavyebhiḥ
Dativecīvayitavyāya cīvayitavyābhyām cīvayitavyebhyaḥ
Ablativecīvayitavyāt cīvayitavyābhyām cīvayitavyebhyaḥ
Genitivecīvayitavyasya cīvayitavyayoḥ cīvayitavyānām
Locativecīvayitavye cīvayitavyayoḥ cīvayitavyeṣu

Compound cīvayitavya -

Adverb -cīvayitavyam -cīvayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria