Declension table of ?cīvayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativecīvayiṣyamāṇaḥ cīvayiṣyamāṇau cīvayiṣyamāṇāḥ
Vocativecīvayiṣyamāṇa cīvayiṣyamāṇau cīvayiṣyamāṇāḥ
Accusativecīvayiṣyamāṇam cīvayiṣyamāṇau cīvayiṣyamāṇān
Instrumentalcīvayiṣyamāṇena cīvayiṣyamāṇābhyām cīvayiṣyamāṇaiḥ cīvayiṣyamāṇebhiḥ
Dativecīvayiṣyamāṇāya cīvayiṣyamāṇābhyām cīvayiṣyamāṇebhyaḥ
Ablativecīvayiṣyamāṇāt cīvayiṣyamāṇābhyām cīvayiṣyamāṇebhyaḥ
Genitivecīvayiṣyamāṇasya cīvayiṣyamāṇayoḥ cīvayiṣyamāṇānām
Locativecīvayiṣyamāṇe cīvayiṣyamāṇayoḥ cīvayiṣyamāṇeṣu

Compound cīvayiṣyamāṇa -

Adverb -cīvayiṣyamāṇam -cīvayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria