Declension table of ?cīvyamāna

Deva

NeuterSingularDualPlural
Nominativecīvyamānam cīvyamāne cīvyamānāni
Vocativecīvyamāna cīvyamāne cīvyamānāni
Accusativecīvyamānam cīvyamāne cīvyamānāni
Instrumentalcīvyamānena cīvyamānābhyām cīvyamānaiḥ
Dativecīvyamānāya cīvyamānābhyām cīvyamānebhyaḥ
Ablativecīvyamānāt cīvyamānābhyām cīvyamānebhyaḥ
Genitivecīvyamānasya cīvyamānayoḥ cīvyamānānām
Locativecīvyamāne cīvyamānayoḥ cīvyamāneṣu

Compound cīvyamāna -

Adverb -cīvyamānam -cīvyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria