Declension table of ?cīvayamāna

Deva

NeuterSingularDualPlural
Nominativecīvayamānam cīvayamāne cīvayamānāni
Vocativecīvayamāna cīvayamāne cīvayamānāni
Accusativecīvayamānam cīvayamāne cīvayamānāni
Instrumentalcīvayamānena cīvayamānābhyām cīvayamānaiḥ
Dativecīvayamānāya cīvayamānābhyām cīvayamānebhyaḥ
Ablativecīvayamānāt cīvayamānābhyām cīvayamānebhyaḥ
Genitivecīvayamānasya cīvayamānayoḥ cīvayamānānām
Locativecīvayamāne cīvayamānayoḥ cīvayamāneṣu

Compound cīvayamāna -

Adverb -cīvayamānam -cīvayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria