Declension table of ?cīvayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativecīvayiṣyamāṇā cīvayiṣyamāṇe cīvayiṣyamāṇāḥ
Vocativecīvayiṣyamāṇe cīvayiṣyamāṇe cīvayiṣyamāṇāḥ
Accusativecīvayiṣyamāṇām cīvayiṣyamāṇe cīvayiṣyamāṇāḥ
Instrumentalcīvayiṣyamāṇayā cīvayiṣyamāṇābhyām cīvayiṣyamāṇābhiḥ
Dativecīvayiṣyamāṇāyai cīvayiṣyamāṇābhyām cīvayiṣyamāṇābhyaḥ
Ablativecīvayiṣyamāṇāyāḥ cīvayiṣyamāṇābhyām cīvayiṣyamāṇābhyaḥ
Genitivecīvayiṣyamāṇāyāḥ cīvayiṣyamāṇayoḥ cīvayiṣyamāṇānām
Locativecīvayiṣyamāṇāyām cīvayiṣyamāṇayoḥ cīvayiṣyamāṇāsu

Adverb -cīvayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria