Conjugation tables of ?cīv

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstcīvāmi cīvāvaḥ cīvāmaḥ
Secondcīvasi cīvathaḥ cīvatha
Thirdcīvati cīvataḥ cīvanti


MiddleSingularDualPlural
Firstcīve cīvāvahe cīvāmahe
Secondcīvase cīvethe cīvadhve
Thirdcīvate cīvete cīvante


PassiveSingularDualPlural
Firstcīvye cīvyāvahe cīvyāmahe
Secondcīvyase cīvyethe cīvyadhve
Thirdcīvyate cīvyete cīvyante


Imperfect

ActiveSingularDualPlural
Firstacīvam acīvāva acīvāma
Secondacīvaḥ acīvatam acīvata
Thirdacīvat acīvatām acīvan


MiddleSingularDualPlural
Firstacīve acīvāvahi acīvāmahi
Secondacīvathāḥ acīvethām acīvadhvam
Thirdacīvata acīvetām acīvanta


PassiveSingularDualPlural
Firstacīvye acīvyāvahi acīvyāmahi
Secondacīvyathāḥ acīvyethām acīvyadhvam
Thirdacīvyata acīvyetām acīvyanta


Optative

ActiveSingularDualPlural
Firstcīveyam cīveva cīvema
Secondcīveḥ cīvetam cīveta
Thirdcīvet cīvetām cīveyuḥ


MiddleSingularDualPlural
Firstcīveya cīvevahi cīvemahi
Secondcīvethāḥ cīveyāthām cīvedhvam
Thirdcīveta cīveyātām cīveran


PassiveSingularDualPlural
Firstcīvyeya cīvyevahi cīvyemahi
Secondcīvyethāḥ cīvyeyāthām cīvyedhvam
Thirdcīvyeta cīvyeyātām cīvyeran


Imperative

ActiveSingularDualPlural
Firstcīvāni cīvāva cīvāma
Secondcīva cīvatam cīvata
Thirdcīvatu cīvatām cīvantu


MiddleSingularDualPlural
Firstcīvai cīvāvahai cīvāmahai
Secondcīvasva cīvethām cīvadhvam
Thirdcīvatām cīvetām cīvantām


PassiveSingularDualPlural
Firstcīvyai cīvyāvahai cīvyāmahai
Secondcīvyasva cīvyethām cīvyadhvam
Thirdcīvyatām cīvyetām cīvyantām


Future

ActiveSingularDualPlural
Firstcīviṣyāmi cīviṣyāvaḥ cīviṣyāmaḥ
Secondcīviṣyasi cīviṣyathaḥ cīviṣyatha
Thirdcīviṣyati cīviṣyataḥ cīviṣyanti


MiddleSingularDualPlural
Firstcīviṣye cīviṣyāvahe cīviṣyāmahe
Secondcīviṣyase cīviṣyethe cīviṣyadhve
Thirdcīviṣyate cīviṣyete cīviṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstcīvitāsmi cīvitāsvaḥ cīvitāsmaḥ
Secondcīvitāsi cīvitāsthaḥ cīvitāstha
Thirdcīvitā cīvitārau cīvitāraḥ


Perfect

ActiveSingularDualPlural
Firstcicīva cicīviva cicīvima
Secondcicīvitha cicīvathuḥ cicīva
Thirdcicīva cicīvatuḥ cicīvuḥ


MiddleSingularDualPlural
Firstcicīve cicīvivahe cicīvimahe
Secondcicīviṣe cicīvāthe cicīvidhve
Thirdcicīve cicīvāte cicīvire


Benedictive

ActiveSingularDualPlural
Firstcīvyāsam cīvyāsva cīvyāsma
Secondcīvyāḥ cīvyāstam cīvyāsta
Thirdcīvyāt cīvyāstām cīvyāsuḥ

Participles

Past Passive Participle
cīvta m. n. cīvtā f.

Past Active Participle
cīvtavat m. n. cīvtavatī f.

Present Active Participle
cīvat m. n. cīvantī f.

Present Middle Participle
cīvamāna m. n. cīvamānā f.

Present Passive Participle
cīvyamāna m. n. cīvyamānā f.

Future Active Participle
cīviṣyat m. n. cīviṣyantī f.

Future Middle Participle
cīviṣyamāṇa m. n. cīviṣyamāṇā f.

Future Passive Participle
cīvitavya m. n. cīvitavyā f.

Future Passive Participle
cīvya m. n. cīvyā f.

Future Passive Participle
cīvanīya m. n. cīvanīyā f.

Perfect Active Participle
cicīvvas m. n. cicīvuṣī f.

Perfect Middle Participle
cicīvāna m. n. cicīvānā f.

Indeclinable forms

Infinitive
cīvitum

Absolutive
cīvtvā

Absolutive
-cīvya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria