Declension table of ?cīviṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativecīviṣyamāṇā cīviṣyamāṇe cīviṣyamāṇāḥ
Vocativecīviṣyamāṇe cīviṣyamāṇe cīviṣyamāṇāḥ
Accusativecīviṣyamāṇām cīviṣyamāṇe cīviṣyamāṇāḥ
Instrumentalcīviṣyamāṇayā cīviṣyamāṇābhyām cīviṣyamāṇābhiḥ
Dativecīviṣyamāṇāyai cīviṣyamāṇābhyām cīviṣyamāṇābhyaḥ
Ablativecīviṣyamāṇāyāḥ cīviṣyamāṇābhyām cīviṣyamāṇābhyaḥ
Genitivecīviṣyamāṇāyāḥ cīviṣyamāṇayoḥ cīviṣyamāṇānām
Locativecīviṣyamāṇāyām cīviṣyamāṇayoḥ cīviṣyamāṇāsu

Adverb -cīviṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria