Declension table of ?cīvantī

Deva

FeminineSingularDualPlural
Nominativecīvantī cīvantyau cīvantyaḥ
Vocativecīvanti cīvantyau cīvantyaḥ
Accusativecīvantīm cīvantyau cīvantīḥ
Instrumentalcīvantyā cīvantībhyām cīvantībhiḥ
Dativecīvantyai cīvantībhyām cīvantībhyaḥ
Ablativecīvantyāḥ cīvantībhyām cīvantībhyaḥ
Genitivecīvantyāḥ cīvantyoḥ cīvantīnām
Locativecīvantyām cīvantyoḥ cīvantīṣu

Compound cīvanti - cīvantī -

Adverb -cīvanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria