Declension table of ?cīvitavya

Deva

NeuterSingularDualPlural
Nominativecīvitavyam cīvitavye cīvitavyāni
Vocativecīvitavya cīvitavye cīvitavyāni
Accusativecīvitavyam cīvitavye cīvitavyāni
Instrumentalcīvitavyena cīvitavyābhyām cīvitavyaiḥ
Dativecīvitavyāya cīvitavyābhyām cīvitavyebhyaḥ
Ablativecīvitavyāt cīvitavyābhyām cīvitavyebhyaḥ
Genitivecīvitavyasya cīvitavyayoḥ cīvitavyānām
Locativecīvitavye cīvitavyayoḥ cīvitavyeṣu

Compound cīvitavya -

Adverb -cīvitavyam -cīvitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria