Declension table of ?cīvtavat

Deva

MasculineSingularDualPlural
Nominativecīvtavān cīvtavantau cīvtavantaḥ
Vocativecīvtavan cīvtavantau cīvtavantaḥ
Accusativecīvtavantam cīvtavantau cīvtavataḥ
Instrumentalcīvtavatā cīvtavadbhyām cīvtavadbhiḥ
Dativecīvtavate cīvtavadbhyām cīvtavadbhyaḥ
Ablativecīvtavataḥ cīvtavadbhyām cīvtavadbhyaḥ
Genitivecīvtavataḥ cīvtavatoḥ cīvtavatām
Locativecīvtavati cīvtavatoḥ cīvtavatsu

Compound cīvtavat -

Adverb -cīvtavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria