Declension table of ?cīvamāna

Deva

NeuterSingularDualPlural
Nominativecīvamānam cīvamāne cīvamānāni
Vocativecīvamāna cīvamāne cīvamānāni
Accusativecīvamānam cīvamāne cīvamānāni
Instrumentalcīvamānena cīvamānābhyām cīvamānaiḥ
Dativecīvamānāya cīvamānābhyām cīvamānebhyaḥ
Ablativecīvamānāt cīvamānābhyām cīvamānebhyaḥ
Genitivecīvamānasya cīvamānayoḥ cīvamānānām
Locativecīvamāne cīvamānayoḥ cīvamāneṣu

Compound cīvamāna -

Adverb -cīvamānam -cīvamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria