Declension table of ?cīvtā

Deva

FeminineSingularDualPlural
Nominativecīvtā cīvte cīvtāḥ
Vocativecīvte cīvte cīvtāḥ
Accusativecīvtām cīvte cīvtāḥ
Instrumentalcīvtayā cīvtābhyām cīvtābhiḥ
Dativecīvtāyai cīvtābhyām cīvtābhyaḥ
Ablativecīvtāyāḥ cīvtābhyām cīvtābhyaḥ
Genitivecīvtāyāḥ cīvtayoḥ cīvtānām
Locativecīvtāyām cīvtayoḥ cīvtāsu

Adverb -cīvtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria