तिङन्तावली ?चीव्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमचीवति चीवतः चीवन्ति
मध्यमचीवसि चीवथः चीवथ
उत्तमचीवामि चीवावः चीवामः


आत्मनेपदेएकद्विबहु
प्रथमचीवते चीवेते चीवन्ते
मध्यमचीवसे चीवेथे चीवध्वे
उत्तमचीवे चीवावहे चीवामहे


कर्मणिएकद्विबहु
प्रथमचीव्यते चीव्येते चीव्यन्ते
मध्यमचीव्यसे चीव्येथे चीव्यध्वे
उत्तमचीव्ये चीव्यावहे चीव्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअचीवत् अचीवताम् अचीवन्
मध्यमअचीवः अचीवतम् अचीवत
उत्तमअचीवम् अचीवाव अचीवाम


आत्मनेपदेएकद्विबहु
प्रथमअचीवत अचीवेताम् अचीवन्त
मध्यमअचीवथाः अचीवेथाम् अचीवध्वम्
उत्तमअचीवे अचीवावहि अचीवामहि


कर्मणिएकद्विबहु
प्रथमअचीव्यत अचीव्येताम् अचीव्यन्त
मध्यमअचीव्यथाः अचीव्येथाम् अचीव्यध्वम्
उत्तमअचीव्ये अचीव्यावहि अचीव्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमचीवेत् चीवेताम् चीवेयुः
मध्यमचीवेः चीवेतम् चीवेत
उत्तमचीवेयम् चीवेव चीवेम


आत्मनेपदेएकद्विबहु
प्रथमचीवेत चीवेयाताम् चीवेरन्
मध्यमचीवेथाः चीवेयाथाम् चीवेध्वम्
उत्तमचीवेय चीवेवहि चीवेमहि


कर्मणिएकद्विबहु
प्रथमचीव्येत चीव्येयाताम् चीव्येरन्
मध्यमचीव्येथाः चीव्येयाथाम् चीव्येध्वम्
उत्तमचीव्येय चीव्येवहि चीव्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमचीवतु चीवताम् चीवन्तु
मध्यमचीव चीवतम् चीवत
उत्तमचीवानि चीवाव चीवाम


आत्मनेपदेएकद्विबहु
प्रथमचीवताम् चीवेताम् चीवन्ताम्
मध्यमचीवस्व चीवेथाम् चीवध्वम्
उत्तमचीवै चीवावहै चीवामहै


कर्मणिएकद्विबहु
प्रथमचीव्यताम् चीव्येताम् चीव्यन्ताम्
मध्यमचीव्यस्व चीव्येथाम् चीव्यध्वम्
उत्तमचीव्यै चीव्यावहै चीव्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमचीविष्यति चीविष्यतः चीविष्यन्ति
मध्यमचीविष्यसि चीविष्यथः चीविष्यथ
उत्तमचीविष्यामि चीविष्यावः चीविष्यामः


आत्मनेपदेएकद्विबहु
प्रथमचीविष्यते चीविष्येते चीविष्यन्ते
मध्यमचीविष्यसे चीविष्येथे चीविष्यध्वे
उत्तमचीविष्ये चीविष्यावहे चीविष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमचीविता चीवितारौ चीवितारः
मध्यमचीवितासि चीवितास्थः चीवितास्थ
उत्तमचीवितास्मि चीवितास्वः चीवितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमचिचीव चिचीवतुः चिचीवुः
मध्यमचिचीविथ चिचीवथुः चिचीव
उत्तमचिचीव चिचीविव चिचीविम


आत्मनेपदेएकद्विबहु
प्रथमचिचीवे चिचीवाते चिचीविरे
मध्यमचिचीविषे चिचीवाथे चिचीविध्वे
उत्तमचिचीवे चिचीविवहे चिचीविमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमचीव्यात् चीव्यास्ताम् चीव्यासुः
मध्यमचीव्याः चीव्यास्तम् चीव्यास्त
उत्तमचीव्यासम् चीव्यास्व चीव्यास्म

कृदन्त

क्त
चीव्त m. n. चीव्ता f.

क्तवतु
चीव्तवत् m. n. चीव्तवती f.

शतृ
चीवत् m. n. चीवन्ती f.

शानच्
चीवमान m. n. चीवमाना f.

शानच् कर्मणि
चीव्यमान m. n. चीव्यमाना f.

लुडादेश पर
चीविष्यत् m. n. चीविष्यन्ती f.

लुडादेश आत्म
चीविष्यमाण m. n. चीविष्यमाणा f.

तव्य
चीवितव्य m. n. चीवितव्या f.

यत्
चीव्य m. n. चीव्या f.

अनीयर्
चीवनीय m. n. चीवनीया f.

लिडादेश पर
चिचीव्वस् m. n. चिचीवुषी f.

लिडादेश आत्म
चिचीवान m. n. चिचीवाना f.

अव्यय

तुमुन्
चीवितुम्

क्त्वा
चीव्त्वा

ल्यप्
॰चीव्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria