Declension table of ?cīvat

Deva

MasculineSingularDualPlural
Nominativecīvan cīvantau cīvantaḥ
Vocativecīvan cīvantau cīvantaḥ
Accusativecīvantam cīvantau cīvataḥ
Instrumentalcīvatā cīvadbhyām cīvadbhiḥ
Dativecīvate cīvadbhyām cīvadbhyaḥ
Ablativecīvataḥ cīvadbhyām cīvadbhyaḥ
Genitivecīvataḥ cīvatoḥ cīvatām
Locativecīvati cīvatoḥ cīvatsu

Compound cīvat -

Adverb -cīvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria