Declension table of ?cīviṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativecīviṣyamāṇam cīviṣyamāṇe cīviṣyamāṇāni
Vocativecīviṣyamāṇa cīviṣyamāṇe cīviṣyamāṇāni
Accusativecīviṣyamāṇam cīviṣyamāṇe cīviṣyamāṇāni
Instrumentalcīviṣyamāṇena cīviṣyamāṇābhyām cīviṣyamāṇaiḥ
Dativecīviṣyamāṇāya cīviṣyamāṇābhyām cīviṣyamāṇebhyaḥ
Ablativecīviṣyamāṇāt cīviṣyamāṇābhyām cīviṣyamāṇebhyaḥ
Genitivecīviṣyamāṇasya cīviṣyamāṇayoḥ cīviṣyamāṇānām
Locativecīviṣyamāṇe cīviṣyamāṇayoḥ cīviṣyamāṇeṣu

Compound cīviṣyamāṇa -

Adverb -cīviṣyamāṇam -cīviṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria