Declension table of ?cicīvvas

Deva

MasculineSingularDualPlural
Nominativecicīvvān cicīvvāṃsau cicīvvāṃsaḥ
Vocativecicīvvan cicīvvāṃsau cicīvvāṃsaḥ
Accusativecicīvvāṃsam cicīvvāṃsau cicīvuṣaḥ
Instrumentalcicīvuṣā cicīvvadbhyām cicīvvadbhiḥ
Dativecicīvuṣe cicīvvadbhyām cicīvvadbhyaḥ
Ablativecicīvuṣaḥ cicīvvadbhyām cicīvvadbhyaḥ
Genitivecicīvuṣaḥ cicīvuṣoḥ cicīvuṣām
Locativecicīvuṣi cicīvuṣoḥ cicīvvatsu

Compound cicīvvat -

Adverb -cicīvvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria