Conjugation tables of ?bhaṭ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstbhaṭayāmi bhaṭayāvaḥ bhaṭayāmaḥ
Secondbhaṭayasi bhaṭayathaḥ bhaṭayatha
Thirdbhaṭayati bhaṭayataḥ bhaṭayanti


MiddleSingularDualPlural
Firstbhaṭaye bhaṭayāvahe bhaṭayāmahe
Secondbhaṭayase bhaṭayethe bhaṭayadhve
Thirdbhaṭayate bhaṭayete bhaṭayante


PassiveSingularDualPlural
Firstbhaṭye bhaṭyāvahe bhaṭyāmahe
Secondbhaṭyase bhaṭyethe bhaṭyadhve
Thirdbhaṭyate bhaṭyete bhaṭyante


Imperfect

ActiveSingularDualPlural
Firstabhaṭayam abhaṭayāva abhaṭayāma
Secondabhaṭayaḥ abhaṭayatam abhaṭayata
Thirdabhaṭayat abhaṭayatām abhaṭayan


MiddleSingularDualPlural
Firstabhaṭaye abhaṭayāvahi abhaṭayāmahi
Secondabhaṭayathāḥ abhaṭayethām abhaṭayadhvam
Thirdabhaṭayata abhaṭayetām abhaṭayanta


PassiveSingularDualPlural
Firstabhaṭye abhaṭyāvahi abhaṭyāmahi
Secondabhaṭyathāḥ abhaṭyethām abhaṭyadhvam
Thirdabhaṭyata abhaṭyetām abhaṭyanta


Optative

ActiveSingularDualPlural
Firstbhaṭayeyam bhaṭayeva bhaṭayema
Secondbhaṭayeḥ bhaṭayetam bhaṭayeta
Thirdbhaṭayet bhaṭayetām bhaṭayeyuḥ


MiddleSingularDualPlural
Firstbhaṭayeya bhaṭayevahi bhaṭayemahi
Secondbhaṭayethāḥ bhaṭayeyāthām bhaṭayedhvam
Thirdbhaṭayeta bhaṭayeyātām bhaṭayeran


PassiveSingularDualPlural
Firstbhaṭyeya bhaṭyevahi bhaṭyemahi
Secondbhaṭyethāḥ bhaṭyeyāthām bhaṭyedhvam
Thirdbhaṭyeta bhaṭyeyātām bhaṭyeran


Imperative

ActiveSingularDualPlural
Firstbhaṭayāni bhaṭayāva bhaṭayāma
Secondbhaṭaya bhaṭayatam bhaṭayata
Thirdbhaṭayatu bhaṭayatām bhaṭayantu


MiddleSingularDualPlural
Firstbhaṭayai bhaṭayāvahai bhaṭayāmahai
Secondbhaṭayasva bhaṭayethām bhaṭayadhvam
Thirdbhaṭayatām bhaṭayetām bhaṭayantām


PassiveSingularDualPlural
Firstbhaṭyai bhaṭyāvahai bhaṭyāmahai
Secondbhaṭyasva bhaṭyethām bhaṭyadhvam
Thirdbhaṭyatām bhaṭyetām bhaṭyantām


Future

ActiveSingularDualPlural
Firstbhaṭayiṣyāmi bhaṭayiṣyāvaḥ bhaṭayiṣyāmaḥ
Secondbhaṭayiṣyasi bhaṭayiṣyathaḥ bhaṭayiṣyatha
Thirdbhaṭayiṣyati bhaṭayiṣyataḥ bhaṭayiṣyanti


MiddleSingularDualPlural
Firstbhaṭayiṣye bhaṭayiṣyāvahe bhaṭayiṣyāmahe
Secondbhaṭayiṣyase bhaṭayiṣyethe bhaṭayiṣyadhve
Thirdbhaṭayiṣyate bhaṭayiṣyete bhaṭayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstbhaṭayitāsmi bhaṭayitāsvaḥ bhaṭayitāsmaḥ
Secondbhaṭayitāsi bhaṭayitāsthaḥ bhaṭayitāstha
Thirdbhaṭayitā bhaṭayitārau bhaṭayitāraḥ

Participles

Past Passive Participle
bhaṭita m. n. bhaṭitā f.

Past Active Participle
bhaṭitavat m. n. bhaṭitavatī f.

Present Active Participle
bhaṭayat m. n. bhaṭayantī f.

Present Middle Participle
bhaṭayamāna m. n. bhaṭayamānā f.

Present Passive Participle
bhaṭyamāna m. n. bhaṭyamānā f.

Future Active Participle
bhaṭayiṣyat m. n. bhaṭayiṣyantī f.

Future Middle Participle
bhaṭayiṣyamāṇa m. n. bhaṭayiṣyamāṇā f.

Future Passive Participle
bhaṭayitavya m. n. bhaṭayitavyā f.

Future Passive Participle
bhaṭya m. n. bhaṭyā f.

Future Passive Participle
bhaṭanīya m. n. bhaṭanīyā f.

Indeclinable forms

Infinitive
bhaṭayitum

Absolutive
bhaṭayitvā

Absolutive
-bhaṭayya

Periphrastic Perfect
bhaṭayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria