Declension table of ?bhaṭayiṣyantī

Deva

FeminineSingularDualPlural
Nominativebhaṭayiṣyantī bhaṭayiṣyantyau bhaṭayiṣyantyaḥ
Vocativebhaṭayiṣyanti bhaṭayiṣyantyau bhaṭayiṣyantyaḥ
Accusativebhaṭayiṣyantīm bhaṭayiṣyantyau bhaṭayiṣyantīḥ
Instrumentalbhaṭayiṣyantyā bhaṭayiṣyantībhyām bhaṭayiṣyantībhiḥ
Dativebhaṭayiṣyantyai bhaṭayiṣyantībhyām bhaṭayiṣyantībhyaḥ
Ablativebhaṭayiṣyantyāḥ bhaṭayiṣyantībhyām bhaṭayiṣyantībhyaḥ
Genitivebhaṭayiṣyantyāḥ bhaṭayiṣyantyoḥ bhaṭayiṣyantīnām
Locativebhaṭayiṣyantyām bhaṭayiṣyantyoḥ bhaṭayiṣyantīṣu

Compound bhaṭayiṣyanti - bhaṭayiṣyantī -

Adverb -bhaṭayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria