Declension table of ?bhaṭayat

Deva

MasculineSingularDualPlural
Nominativebhaṭayan bhaṭayantau bhaṭayantaḥ
Vocativebhaṭayan bhaṭayantau bhaṭayantaḥ
Accusativebhaṭayantam bhaṭayantau bhaṭayataḥ
Instrumentalbhaṭayatā bhaṭayadbhyām bhaṭayadbhiḥ
Dativebhaṭayate bhaṭayadbhyām bhaṭayadbhyaḥ
Ablativebhaṭayataḥ bhaṭayadbhyām bhaṭayadbhyaḥ
Genitivebhaṭayataḥ bhaṭayatoḥ bhaṭayatām
Locativebhaṭayati bhaṭayatoḥ bhaṭayatsu

Compound bhaṭayat -

Adverb -bhaṭayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria