Declension table of ?bhaṭitavatī

Deva

FeminineSingularDualPlural
Nominativebhaṭitavatī bhaṭitavatyau bhaṭitavatyaḥ
Vocativebhaṭitavati bhaṭitavatyau bhaṭitavatyaḥ
Accusativebhaṭitavatīm bhaṭitavatyau bhaṭitavatīḥ
Instrumentalbhaṭitavatyā bhaṭitavatībhyām bhaṭitavatībhiḥ
Dativebhaṭitavatyai bhaṭitavatībhyām bhaṭitavatībhyaḥ
Ablativebhaṭitavatyāḥ bhaṭitavatībhyām bhaṭitavatībhyaḥ
Genitivebhaṭitavatyāḥ bhaṭitavatyoḥ bhaṭitavatīnām
Locativebhaṭitavatyām bhaṭitavatyoḥ bhaṭitavatīṣu

Compound bhaṭitavati - bhaṭitavatī -

Adverb -bhaṭitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria