Declension table of ?bhaṭayitavya

Deva

NeuterSingularDualPlural
Nominativebhaṭayitavyam bhaṭayitavye bhaṭayitavyāni
Vocativebhaṭayitavya bhaṭayitavye bhaṭayitavyāni
Accusativebhaṭayitavyam bhaṭayitavye bhaṭayitavyāni
Instrumentalbhaṭayitavyena bhaṭayitavyābhyām bhaṭayitavyaiḥ
Dativebhaṭayitavyāya bhaṭayitavyābhyām bhaṭayitavyebhyaḥ
Ablativebhaṭayitavyāt bhaṭayitavyābhyām bhaṭayitavyebhyaḥ
Genitivebhaṭayitavyasya bhaṭayitavyayoḥ bhaṭayitavyānām
Locativebhaṭayitavye bhaṭayitavyayoḥ bhaṭayitavyeṣu

Compound bhaṭayitavya -

Adverb -bhaṭayitavyam -bhaṭayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria