Declension table of ?bhaṭayiṣyat

Deva

MasculineSingularDualPlural
Nominativebhaṭayiṣyan bhaṭayiṣyantau bhaṭayiṣyantaḥ
Vocativebhaṭayiṣyan bhaṭayiṣyantau bhaṭayiṣyantaḥ
Accusativebhaṭayiṣyantam bhaṭayiṣyantau bhaṭayiṣyataḥ
Instrumentalbhaṭayiṣyatā bhaṭayiṣyadbhyām bhaṭayiṣyadbhiḥ
Dativebhaṭayiṣyate bhaṭayiṣyadbhyām bhaṭayiṣyadbhyaḥ
Ablativebhaṭayiṣyataḥ bhaṭayiṣyadbhyām bhaṭayiṣyadbhyaḥ
Genitivebhaṭayiṣyataḥ bhaṭayiṣyatoḥ bhaṭayiṣyatām
Locativebhaṭayiṣyati bhaṭayiṣyatoḥ bhaṭayiṣyatsu

Compound bhaṭayiṣyat -

Adverb -bhaṭayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria