Declension table of ?bhaṭita

Deva

MasculineSingularDualPlural
Nominativebhaṭitaḥ bhaṭitau bhaṭitāḥ
Vocativebhaṭita bhaṭitau bhaṭitāḥ
Accusativebhaṭitam bhaṭitau bhaṭitān
Instrumentalbhaṭitena bhaṭitābhyām bhaṭitaiḥ bhaṭitebhiḥ
Dativebhaṭitāya bhaṭitābhyām bhaṭitebhyaḥ
Ablativebhaṭitāt bhaṭitābhyām bhaṭitebhyaḥ
Genitivebhaṭitasya bhaṭitayoḥ bhaṭitānām
Locativebhaṭite bhaṭitayoḥ bhaṭiteṣu

Compound bhaṭita -

Adverb -bhaṭitam -bhaṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria