Declension table of ?bhaṭya

Deva

NeuterSingularDualPlural
Nominativebhaṭyam bhaṭye bhaṭyāni
Vocativebhaṭya bhaṭye bhaṭyāni
Accusativebhaṭyam bhaṭye bhaṭyāni
Instrumentalbhaṭyena bhaṭyābhyām bhaṭyaiḥ
Dativebhaṭyāya bhaṭyābhyām bhaṭyebhyaḥ
Ablativebhaṭyāt bhaṭyābhyām bhaṭyebhyaḥ
Genitivebhaṭyasya bhaṭyayoḥ bhaṭyānām
Locativebhaṭye bhaṭyayoḥ bhaṭyeṣu

Compound bhaṭya -

Adverb -bhaṭyam -bhaṭyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria