Declension table of ?bhaṭitavat

Deva

MasculineSingularDualPlural
Nominativebhaṭitavān bhaṭitavantau bhaṭitavantaḥ
Vocativebhaṭitavan bhaṭitavantau bhaṭitavantaḥ
Accusativebhaṭitavantam bhaṭitavantau bhaṭitavataḥ
Instrumentalbhaṭitavatā bhaṭitavadbhyām bhaṭitavadbhiḥ
Dativebhaṭitavate bhaṭitavadbhyām bhaṭitavadbhyaḥ
Ablativebhaṭitavataḥ bhaṭitavadbhyām bhaṭitavadbhyaḥ
Genitivebhaṭitavataḥ bhaṭitavatoḥ bhaṭitavatām
Locativebhaṭitavati bhaṭitavatoḥ bhaṭitavatsu

Compound bhaṭitavat -

Adverb -bhaṭitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria