तिङन्तावली ?भट्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमभटयति भटयतः भटयन्ति
मध्यमभटयसि भटयथः भटयथ
उत्तमभटयामि भटयावः भटयामः


आत्मनेपदेएकद्विबहु
प्रथमभटयते भटयेते भटयन्ते
मध्यमभटयसे भटयेथे भटयध्वे
उत्तमभटये भटयावहे भटयामहे


कर्मणिएकद्विबहु
प्रथमभट्यते भट्येते भट्यन्ते
मध्यमभट्यसे भट्येथे भट्यध्वे
उत्तमभट्ये भट्यावहे भट्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअभटयत् अभटयताम् अभटयन्
मध्यमअभटयः अभटयतम् अभटयत
उत्तमअभटयम् अभटयाव अभटयाम


आत्मनेपदेएकद्विबहु
प्रथमअभटयत अभटयेताम् अभटयन्त
मध्यमअभटयथाः अभटयेथाम् अभटयध्वम्
उत्तमअभटये अभटयावहि अभटयामहि


कर्मणिएकद्विबहु
प्रथमअभट्यत अभट्येताम् अभट्यन्त
मध्यमअभट्यथाः अभट्येथाम् अभट्यध्वम्
उत्तमअभट्ये अभट्यावहि अभट्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमभटयेत् भटयेताम् भटयेयुः
मध्यमभटयेः भटयेतम् भटयेत
उत्तमभटयेयम् भटयेव भटयेम


आत्मनेपदेएकद्विबहु
प्रथमभटयेत भटयेयाताम् भटयेरन्
मध्यमभटयेथाः भटयेयाथाम् भटयेध्वम्
उत्तमभटयेय भटयेवहि भटयेमहि


कर्मणिएकद्विबहु
प्रथमभट्येत भट्येयाताम् भट्येरन्
मध्यमभट्येथाः भट्येयाथाम् भट्येध्वम्
उत्तमभट्येय भट्येवहि भट्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमभटयतु भटयताम् भटयन्तु
मध्यमभटय भटयतम् भटयत
उत्तमभटयानि भटयाव भटयाम


आत्मनेपदेएकद्विबहु
प्रथमभटयताम् भटयेताम् भटयन्ताम्
मध्यमभटयस्व भटयेथाम् भटयध्वम्
उत्तमभटयै भटयावहै भटयामहै


कर्मणिएकद्विबहु
प्रथमभट्यताम् भट्येताम् भट्यन्ताम्
मध्यमभट्यस्व भट्येथाम् भट्यध्वम्
उत्तमभट्यै भट्यावहै भट्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमभटयिष्यति भटयिष्यतः भटयिष्यन्ति
मध्यमभटयिष्यसि भटयिष्यथः भटयिष्यथ
उत्तमभटयिष्यामि भटयिष्यावः भटयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमभटयिष्यते भटयिष्येते भटयिष्यन्ते
मध्यमभटयिष्यसे भटयिष्येथे भटयिष्यध्वे
उत्तमभटयिष्ये भटयिष्यावहे भटयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमभटयिता भटयितारौ भटयितारः
मध्यमभटयितासि भटयितास्थः भटयितास्थ
उत्तमभटयितास्मि भटयितास्वः भटयितास्मः

कृदन्त

क्त
भटित m. n. भटिता f.

क्तवतु
भटितवत् m. n. भटितवती f.

शतृ
भटयत् m. n. भटयन्ती f.

शानच्
भटयमान m. n. भटयमाना f.

शानच् कर्मणि
भट्यमान m. n. भट्यमाना f.

लुडादेश पर
भटयिष्यत् m. n. भटयिष्यन्ती f.

लुडादेश आत्म
भटयिष्यमाण m. n. भटयिष्यमाणा f.

तव्य
भटयितव्य m. n. भटयितव्या f.

यत्
भट्य m. n. भट्या f.

अनीयर्
भटनीय m. n. भटनीया f.

अव्यय

तुमुन्
भटयितुम्

क्त्वा
भटयित्वा

ल्यप्
॰भटय्य

लिट्
भटयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria