Declension table of ?bhaṭayantī

Deva

FeminineSingularDualPlural
Nominativebhaṭayantī bhaṭayantyau bhaṭayantyaḥ
Vocativebhaṭayanti bhaṭayantyau bhaṭayantyaḥ
Accusativebhaṭayantīm bhaṭayantyau bhaṭayantīḥ
Instrumentalbhaṭayantyā bhaṭayantībhyām bhaṭayantībhiḥ
Dativebhaṭayantyai bhaṭayantībhyām bhaṭayantībhyaḥ
Ablativebhaṭayantyāḥ bhaṭayantībhyām bhaṭayantībhyaḥ
Genitivebhaṭayantyāḥ bhaṭayantyoḥ bhaṭayantīnām
Locativebhaṭayantyām bhaṭayantyoḥ bhaṭayantīṣu

Compound bhaṭayanti - bhaṭayantī -

Adverb -bhaṭayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria