Conjugation tables of ?bhṝ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstbhṛṇāmi bhṛṇīvaḥ bhṛṇīmaḥ
Secondbhṛṇāsi bhṛṇīthaḥ bhṛṇītha
Thirdbhṛṇāti bhṛṇītaḥ bhṛṇanti


MiddleSingularDualPlural
Firstbhṛṇe bhṛṇīvahe bhṛṇīmahe
Secondbhṛṇīṣe bhṛṇāthe bhṛṇīdhve
Thirdbhṛṇīte bhṛṇāte bhṛṇate


PassiveSingularDualPlural
Firstbhūrye bhūryāvahe bhūryāmahe
Secondbhūryase bhūryethe bhūryadhve
Thirdbhūryate bhūryete bhūryante


Imperfect

ActiveSingularDualPlural
Firstabhṛṇām abhṛṇīva abhṛṇīma
Secondabhṛṇāḥ abhṛṇītam abhṛṇīta
Thirdabhṛṇāt abhṛṇītām abhṛṇan


MiddleSingularDualPlural
Firstabhṛṇi abhṛṇīvahi abhṛṇīmahi
Secondabhṛṇīthāḥ abhṛṇāthām abhṛṇīdhvam
Thirdabhṛṇīta abhṛṇātām abhṛṇata


PassiveSingularDualPlural
Firstabhūrye abhūryāvahi abhūryāmahi
Secondabhūryathāḥ abhūryethām abhūryadhvam
Thirdabhūryata abhūryetām abhūryanta


Optative

ActiveSingularDualPlural
Firstbhṛṇīyām bhṛṇīyāva bhṛṇīyāma
Secondbhṛṇīyāḥ bhṛṇīyātam bhṛṇīyāta
Thirdbhṛṇīyāt bhṛṇīyātām bhṛṇīyuḥ


MiddleSingularDualPlural
Firstbhṛṇīya bhṛṇīvahi bhṛṇīmahi
Secondbhṛṇīthāḥ bhṛṇīyāthām bhṛṇīdhvam
Thirdbhṛṇīta bhṛṇīyātām bhṛṇīran


PassiveSingularDualPlural
Firstbhūryeya bhūryevahi bhūryemahi
Secondbhūryethāḥ bhūryeyāthām bhūryedhvam
Thirdbhūryeta bhūryeyātām bhūryeran


Imperative

ActiveSingularDualPlural
Firstbhṛṇāni bhṛṇāva bhṛṇāma
Secondbhṛṇīhi bhṛṇītam bhṛṇīta
Thirdbhṛṇātu bhṛṇītām bhṛṇantu


MiddleSingularDualPlural
Firstbhṛṇai bhṛṇāvahai bhṛṇāmahai
Secondbhṛṇīṣva bhṛṇāthām bhṛṇīdhvam
Thirdbhṛṇītām bhṛṇātām bhṛṇatām


PassiveSingularDualPlural
Firstbhūryai bhūryāvahai bhūryāmahai
Secondbhūryasva bhūryethām bhūryadhvam
Thirdbhūryatām bhūryetām bhūryantām


Future

ActiveSingularDualPlural
Firstbharīṣyāmi bhariṣyāmi bharīṣyāvaḥ bhariṣyāvaḥ bharīṣyāmaḥ bhariṣyāmaḥ
Secondbharīṣyasi bhariṣyasi bharīṣyathaḥ bhariṣyathaḥ bharīṣyatha bhariṣyatha
Thirdbharīṣyati bhariṣyati bharīṣyataḥ bhariṣyataḥ bharīṣyanti bhariṣyanti


MiddleSingularDualPlural
Firstbharīṣye bhariṣye bharīṣyāvahe bhariṣyāvahe bharīṣyāmahe bhariṣyāmahe
Secondbharīṣyase bhariṣyase bharīṣyethe bhariṣyethe bharīṣyadhve bhariṣyadhve
Thirdbharīṣyate bhariṣyate bharīṣyete bhariṣyete bharīṣyante bhariṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstbharītāsmi bharitāsmi bharītāsvaḥ bharitāsvaḥ bharītāsmaḥ bharitāsmaḥ
Secondbharītāsi bharitāsi bharītāsthaḥ bharitāsthaḥ bharītāstha bharitāstha
Thirdbharītā bharitā bharītārau bharitārau bharītāraḥ bharitāraḥ


Perfect

ActiveSingularDualPlural
Firstbabhāra babhara babhariva babharima
Secondbabharitha babharathuḥ babhara
Thirdbabhāra babharatuḥ babharuḥ


MiddleSingularDualPlural
Firstbabhare babharivahe babharimahe
Secondbabhariṣe babharāthe babharidhve
Thirdbabhare babharāte babharire


Benedictive

ActiveSingularDualPlural
Firstbhūryāsam bhūryāsva bhūryāsma
Secondbhūryāḥ bhūryāstam bhūryāsta
Thirdbhūryāt bhūryāstām bhūryāsuḥ

Participles

Past Passive Participle
bhūrta m. n. bhūrtā f.

Past Active Participle
bhūrtavat m. n. bhūrtavatī f.

Present Active Participle
bhṛṇat m. n. bhṛṇatī f.

Present Middle Participle
bhṛṇāna m. n. bhṛṇānā f.

Present Passive Participle
bhūryamāṇa m. n. bhūryamāṇā f.

Future Active Participle
bhariṣyat m. n. bhariṣyantī f.

Future Active Participle
bharīṣyat m. n. bharīṣyantī f.

Future Middle Participle
bharīṣyamāṇa m. n. bharīṣyamāṇā f.

Future Middle Participle
bhariṣyamāṇa m. n. bhariṣyamāṇā f.

Future Passive Participle
bharitavya m. n. bharitavyā f.

Future Passive Participle
bharītavya m. n. bharītavyā f.

Future Passive Participle
bhārya m. n. bhāryā f.

Future Passive Participle
bharaṇīya m. n. bharaṇīyā f.

Perfect Active Participle
babharvas m. n. babharuṣī f.

Perfect Middle Participle
babharāṇa m. n. babharāṇā f.

Indeclinable forms

Infinitive
bharītum

Infinitive
bharitum

Absolutive
bhūrtvā

Absolutive
-bhūrya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria