Declension table of ?bharaṇīya

Deva

MasculineSingularDualPlural
Nominativebharaṇīyaḥ bharaṇīyau bharaṇīyāḥ
Vocativebharaṇīya bharaṇīyau bharaṇīyāḥ
Accusativebharaṇīyam bharaṇīyau bharaṇīyān
Instrumentalbharaṇīyena bharaṇīyābhyām bharaṇīyaiḥ bharaṇīyebhiḥ
Dativebharaṇīyāya bharaṇīyābhyām bharaṇīyebhyaḥ
Ablativebharaṇīyāt bharaṇīyābhyām bharaṇīyebhyaḥ
Genitivebharaṇīyasya bharaṇīyayoḥ bharaṇīyānām
Locativebharaṇīye bharaṇīyayoḥ bharaṇīyeṣu

Compound bharaṇīya -

Adverb -bharaṇīyam -bharaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria