Declension table of ?babharāṇa

Deva

NeuterSingularDualPlural
Nominativebabharāṇam babharāṇe babharāṇāni
Vocativebabharāṇa babharāṇe babharāṇāni
Accusativebabharāṇam babharāṇe babharāṇāni
Instrumentalbabharāṇena babharāṇābhyām babharāṇaiḥ
Dativebabharāṇāya babharāṇābhyām babharāṇebhyaḥ
Ablativebabharāṇāt babharāṇābhyām babharāṇebhyaḥ
Genitivebabharāṇasya babharāṇayoḥ babharāṇānām
Locativebabharāṇe babharāṇayoḥ babharāṇeṣu

Compound babharāṇa -

Adverb -babharāṇam -babharāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria