Declension table of ?bharīṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativebharīṣyamāṇam bharīṣyamāṇe bharīṣyamāṇāni
Vocativebharīṣyamāṇa bharīṣyamāṇe bharīṣyamāṇāni
Accusativebharīṣyamāṇam bharīṣyamāṇe bharīṣyamāṇāni
Instrumentalbharīṣyamāṇena bharīṣyamāṇābhyām bharīṣyamāṇaiḥ
Dativebharīṣyamāṇāya bharīṣyamāṇābhyām bharīṣyamāṇebhyaḥ
Ablativebharīṣyamāṇāt bharīṣyamāṇābhyām bharīṣyamāṇebhyaḥ
Genitivebharīṣyamāṇasya bharīṣyamāṇayoḥ bharīṣyamāṇānām
Locativebharīṣyamāṇe bharīṣyamāṇayoḥ bharīṣyamāṇeṣu

Compound bharīṣyamāṇa -

Adverb -bharīṣyamāṇam -bharīṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria