Declension table of ?bhariṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativebhariṣyamāṇam bhariṣyamāṇe bhariṣyamāṇāni
Vocativebhariṣyamāṇa bhariṣyamāṇe bhariṣyamāṇāni
Accusativebhariṣyamāṇam bhariṣyamāṇe bhariṣyamāṇāni
Instrumentalbhariṣyamāṇena bhariṣyamāṇābhyām bhariṣyamāṇaiḥ
Dativebhariṣyamāṇāya bhariṣyamāṇābhyām bhariṣyamāṇebhyaḥ
Ablativebhariṣyamāṇāt bhariṣyamāṇābhyām bhariṣyamāṇebhyaḥ
Genitivebhariṣyamāṇasya bhariṣyamāṇayoḥ bhariṣyamāṇānām
Locativebhariṣyamāṇe bhariṣyamāṇayoḥ bhariṣyamāṇeṣu

Compound bhariṣyamāṇa -

Adverb -bhariṣyamāṇam -bhariṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria