Declension table of ?babharuṣī

Deva

FeminineSingularDualPlural
Nominativebabharuṣī babharuṣyau babharuṣyaḥ
Vocativebabharuṣi babharuṣyau babharuṣyaḥ
Accusativebabharuṣīm babharuṣyau babharuṣīḥ
Instrumentalbabharuṣyā babharuṣībhyām babharuṣībhiḥ
Dativebabharuṣyai babharuṣībhyām babharuṣībhyaḥ
Ablativebabharuṣyāḥ babharuṣībhyām babharuṣībhyaḥ
Genitivebabharuṣyāḥ babharuṣyoḥ babharuṣīṇām
Locativebabharuṣyām babharuṣyoḥ babharuṣīṣu

Compound babharuṣi - babharuṣī -

Adverb -babharuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria